Original

एवमुक्तः प्रत्युवाच स्मयमानो जनार्दनः ।त्वय्येवैतद्युक्तरूपं वचनं पार्थिवोत्तम ॥ ६५ ॥

Segmented

एवम् उक्तः प्रत्युवाच स्मयमानो जनार्दनः त्वे एव एतत् युक्त-रूपम् वचनम् पार्थिव-उत्तम

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
स्मयमानो स्मि pos=va,g=m,c=1,n=s,f=part
जनार्दनः जनार्दन pos=n,g=m,c=1,n=s
त्वे त्वद् pos=n,g=,c=7,n=s
एव एव pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
युक्त युज् pos=va,comp=y,f=part
रूपम् रूप pos=n,g=n,c=1,n=s
वचनम् वचन pos=n,g=n,c=1,n=s
पार्थिव पार्थिव pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s