Original

अनाश्चर्यो जयस्तेषां येषां त्वमसि केशव ।रक्षिता समरे नित्यं नित्यं चापि हिते रतः ।सर्वथा त्वां समासाद्य नाश्चर्यमिति मे मतिः ॥ ६४ ॥

Segmented

अनाश्चर्यो जयः तेषाम् येषाम् त्वम् असि केशव रक्षिता समरे नित्यम् नित्यम् च अपि हिते रतः सर्वथा त्वाम् समासाद्य न आश्चर्यम् इति मे मतिः

Analysis

Word Lemma Parse
अनाश्चर्यो अनाश्चर्य pos=a,g=m,c=1,n=s
जयः जय pos=n,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
येषाम् यद् pos=n,g=m,c=6,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
केशव केशव pos=n,g=m,c=8,n=s
रक्षिता रक्षितृ pos=a,g=m,c=1,n=s
समरे समर pos=n,g=n,c=7,n=s
नित्यम् नित्यम् pos=i
नित्यम् नित्यम् pos=i
pos=i
अपि अपि pos=i
हिते हित pos=n,g=n,c=7,n=s
रतः रम् pos=va,g=m,c=1,n=s,f=part
सर्वथा सर्वथा pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
समासाद्य समासादय् pos=vi
pos=i
आश्चर्यम् आश्चर्य pos=n,g=n,c=1,n=s
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s