Original

एवमुक्तो धर्मराजः प्रत्युवाच जनार्दनम् ।तव प्रसादाद्विजयः क्रोधात्तव पराजयः ।त्वं हि नः शरणं कृष्ण भक्तानामभयंकरः ॥ ६३ ॥

Segmented

एवम् उक्तो धर्मराजः प्रत्युवाच जनार्दनम् तव प्रसादाद् विजयः क्रोधात् तव पराजयः त्वम् हि नः शरणम् कृष्ण भक्तानाम् अभयंकरः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
धर्मराजः धर्मराज pos=n,g=m,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
जनार्दनम् जनार्दन pos=n,g=m,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
प्रसादाद् प्रसाद pos=n,g=m,c=5,n=s
विजयः विजय pos=n,g=m,c=1,n=s
क्रोधात् क्रोध pos=n,g=m,c=5,n=s
तव त्वद् pos=n,g=,c=6,n=s
पराजयः पराजय pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
नः मद् pos=n,g=,c=6,n=p
शरणम् शरण pos=n,g=n,c=1,n=s
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
भक्तानाम् भक्त pos=n,g=m,c=6,n=p
अभयंकरः अभयंकर pos=a,g=m,c=1,n=s