Original

अथ वा दैवतैः पार्थ सर्वशस्त्रास्त्रपारगः ।त्वां तु चक्षुर्हणं प्राप्य दग्धो घोरेण चक्षुषा ॥ ६२ ॥

Segmented

अथ वा दैवतैः पार्थ सर्व-शस्त्र-अस्त्र-पारगः त्वाम् तु चक्षुः-हणम् प्राप्य दग्धो घोरेण चक्षुषा

Analysis

Word Lemma Parse
अथ अथ pos=i
वा वा pos=i
दैवतैः दैवत pos=n,g=n,c=3,n=p
पार्थ पार्थ pos=n,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
शस्त्र शस्त्र pos=n,comp=y
अस्त्र अस्त्र pos=n,comp=y
पारगः पारग pos=a,g=m,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
तु तु pos=i
चक्षुः चक्षुस् pos=n,comp=y
हणम् हन् pos=a,g=m,c=2,n=s
प्राप्य प्राप् pos=vi
दग्धो दह् pos=va,g=m,c=1,n=s,f=part
घोरेण घोर pos=a,g=n,c=3,n=s
चक्षुषा चक्षुस् pos=n,g=n,c=3,n=s