Original

दिष्ट्या जयसि कौरव्य दिष्ट्या भीष्मो निपातितः ।अवध्यो मानुषैरेष सत्यसंधो महारथः ॥ ६१ ॥

Segmented

दिष्ट्या जयसि कौरव्य दिष्ट्या भीष्मो निपातितः अवध्यो मानुषैः एष सत्य-संधः महा-रथः

Analysis

Word Lemma Parse
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
जयसि जि pos=v,p=2,n=s,l=lat
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
भीष्मो भीष्म pos=n,g=m,c=1,n=s
निपातितः निपातय् pos=va,g=m,c=1,n=s,f=part
अवध्यो अवध्य pos=a,g=m,c=1,n=s
मानुषैः मानुष pos=n,g=m,c=3,n=p
एष एतद् pos=n,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
संधः संधा pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s