Original

निविष्टान्पाण्डवांश्चापि प्रीयमाणान्महारथान् ।भीष्मस्य पतनाद्धृष्टानुपगम्य महारथान् ।उवाच यादवः काले धर्मपुत्रं युधिष्ठिरम् ॥ ६० ॥

Segmented

निविष्टान् पाण्डवान् च अपि प्री महा-रथान् भीष्मस्य पतनात् हृष्टान् उपगम्य महा-रथान् उवाच यादवः काले धर्मपुत्रम् युधिष्ठिरम्

Analysis

Word Lemma Parse
निविष्टान् निविश् pos=va,g=m,c=2,n=p,f=part
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
pos=i
अपि अपि pos=i
प्री प्री pos=va,g=m,c=2,n=p,f=part
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
पतनात् पतन pos=n,g=n,c=5,n=s
हृष्टान् हृष् pos=va,g=m,c=2,n=p,f=part
उपगम्य उपगम् pos=vi
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p
उवाच वच् pos=v,p=3,n=s,l=lit
यादवः यादव pos=n,g=m,c=1,n=s
काले काल pos=n,g=m,c=7,n=s
धर्मपुत्रम् धर्मपुत्र pos=n,g=m,c=2,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s