Original

यदद्य निहतेनाजौ भीष्मेण जयमिच्छता ।चेष्टितं नरसिंहेन तन्मे कथय संजय ॥ ६ ॥

Segmented

यद् अद्य निहतेन आजौ भीष्मेण जयम् इच्छता चेष्टितम् नर-सिंहेन तत् मे कथय संजय

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=1,n=s
अद्य अद्य pos=i
निहतेन निहन् pos=va,g=m,c=3,n=s,f=part
आजौ आजि pos=n,g=m,c=7,n=s
भीष्मेण भीष्म pos=n,g=m,c=3,n=s
जयम् जय pos=n,g=m,c=2,n=s
इच्छता इष् pos=va,g=m,c=3,n=s,f=part
चेष्टितम् चेष्ट् pos=va,g=n,c=2,n=s,f=part
नर नर pos=n,comp=y
सिंहेन सिंह pos=n,g=m,c=3,n=s
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=4,n=s
कथय कथय् pos=v,p=2,n=s,l=lot
संजय संजय pos=n,g=m,c=8,n=s