Original

विधाय रक्षां भीष्मस्य सर्व एव समन्ततः ।वीराः स्वशिबिराण्येव ध्यायन्तः परमातुराः ।निवेशायाभ्युपागच्छन्सायाह्ने रुधिरोक्षिताः ॥ ५९ ॥

Segmented

विधाय रक्षाम् भीष्मस्य सर्व एव समन्ततः वीराः स्व-शिबिरानि एव ध्यायन्तः परम-आतुराः निवेशाय अभ्युपागच्छन् सायाह्ने रुधिर-उक्षिताः

Analysis

Word Lemma Parse
विधाय विधा pos=vi
रक्षाम् रक्षा pos=n,g=f,c=2,n=s
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
समन्ततः समन्ततः pos=i
वीराः वीर pos=n,g=m,c=1,n=p
स्व स्व pos=a,comp=y
शिबिरानि शिबिर pos=n,g=n,c=2,n=p
एव एव pos=i
ध्यायन्तः ध्या pos=va,g=m,c=1,n=p,f=part
परम परम pos=a,comp=y
आतुराः आतुर pos=a,g=m,c=1,n=p
निवेशाय निवेश pos=n,g=m,c=4,n=s
अभ्युपागच्छन् अभ्युपगम् pos=v,p=3,n=p,l=lan
सायाह्ने सायाह्न pos=n,g=m,c=7,n=s
रुधिर रुधिर pos=n,comp=y
उक्षिताः उक्ष् pos=va,g=m,c=1,n=p,f=part