Original

उपगम्य महात्मानं शयानं शयने शुभे ।तेऽभिवाद्य ततो भीष्मं कृत्वा चाभिप्रदक्षिणम् ॥ ५८ ॥

Segmented

उपगम्य महात्मानम् शयानम् शयने शुभे ते ऽभिवाद्य ततो भीष्मम् कृत्वा च अभिप्रदक्षिणम्

Analysis

Word Lemma Parse
उपगम्य उपगम् pos=vi
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
शयानम् शी pos=va,g=m,c=2,n=s,f=part
शयने शयन pos=n,g=n,c=7,n=s
शुभे शुभ pos=a,g=n,c=7,n=s
ते तद् pos=n,g=m,c=1,n=p
ऽभिवाद्य अभिवादय् pos=vi
ततो ततस् pos=i
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
pos=i
अभिप्रदक्षिणम् अभिप्रदक्षिणम् pos=i