Original

उपधानं ततो दत्त्वा पितुस्तव जनेश्वर ।सहिताः पाण्डवाः सर्वे कुरवश्च महारथाः ॥ ५७ ॥

Segmented

उपधानम् ततो दत्त्वा पितुः ते जनेश्वर सहिताः पाण्डवाः सर्वे कुरवः च महा-रथाः

Analysis

Word Lemma Parse
उपधानम् उपधान pos=n,g=n,c=2,n=s
ततो ततस् pos=i
दत्त्वा दा pos=vi
पितुः पितृ pos=n,g=m,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
जनेश्वर जनेश्वर pos=n,g=m,c=8,n=s
सहिताः सहित pos=a,g=m,c=1,n=p
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
कुरवः कुरु pos=n,g=m,c=1,n=p
pos=i
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p