Original

ततस्ते विस्मयं जग्मुर्नानाजनपदेश्वराः ।स्थितिं धर्मे परां दृष्ट्वा भीष्मस्यामिततेजसः ॥ ५६ ॥

Segmented

ततस् ते विस्मयम् जग्मुः नाना जनपद-ईश्वराः स्थितिम् धर्मे पराम् दृष्ट्वा भीष्मस्य अमित-तेजसः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
विस्मयम् विस्मय pos=n,g=m,c=2,n=s
जग्मुः गम् pos=v,p=3,n=p,l=lit
नाना नाना pos=i
जनपद जनपद pos=n,comp=y
ईश्वराः ईश्वर pos=n,g=m,c=1,n=p
स्थितिम् स्थिति pos=n,g=f,c=2,n=s
धर्मे धर्म pos=n,g=m,c=7,n=s
पराम् पर pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
अमित अमित pos=a,comp=y
तेजसः तेजस् pos=n,g=m,c=6,n=s