Original

तच्छ्रुत्वा वचनं तस्य पुत्रो दुर्योधनस्तव ।वैद्यान्विसर्जयामास पूजयित्वा यथार्हतः ॥ ५५ ॥

Segmented

तत् श्रुत्वा वचनम् तस्य पुत्रो दुर्योधनः ते वैद्यान् विसर्जयामास पूजयित्वा यथार्हतः

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
वचनम् वचन pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
वैद्यान् वैद्य pos=n,g=m,c=2,n=p
विसर्जयामास विसर्जय् pos=v,p=3,n=s,l=lit
पूजयित्वा पूजय् pos=vi
यथार्हतः यथार्ह pos=a,g=n,c=5,n=s