Original

नैष धर्मो महीपालाः शरतल्पगतस्य मे ।एतैरेव शरैश्चाहं दग्धव्योऽन्ते नराधिपाः ॥ ५४ ॥

Segmented

न एष धर्मो महीपालाः शर-तल्प-गतस्य मे एतैः एव शरैः च अहम् दग्धव्यो ऽन्ते नराधिपाः

Analysis

Word Lemma Parse
pos=i
एष एतद् pos=n,g=m,c=1,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
महीपालाः महीपाल pos=n,g=m,c=8,n=p
शर शर pos=n,comp=y
तल्प तल्प pos=n,comp=y
गतस्य गम् pos=va,g=m,c=6,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
एतैः एतद् pos=n,g=m,c=3,n=p
एव एव pos=i
शरैः शर pos=n,g=m,c=3,n=p
pos=i
अहम् मद् pos=n,g=,c=1,n=s
दग्धव्यो दह् pos=va,g=m,c=1,n=s,f=krtya
ऽन्ते अन्त pos=n,g=m,c=7,n=s
नराधिपाः नराधिप pos=n,g=m,c=8,n=p