Original

एवंगते न हीदानीं वैद्यैः कार्यमिहास्ति मे ।क्षत्रधर्मप्रशस्तां हि प्राप्तोऽस्मि परमां गतिम् ॥ ५३ ॥

Segmented

एवंगते न हि इदानीम् वैद्यैः कार्यम् इह अस्ति मे क्षत्र-धर्म-प्रशस्ताम् हि प्राप्तो ऽस्मि परमाम् गतिम्

Analysis

Word Lemma Parse
एवंगते एवंगत pos=a,g=m,c=7,n=s
pos=i
हि हि pos=i
इदानीम् इदानीम् pos=i
वैद्यैः वैद्य pos=n,g=m,c=3,n=p
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
इह इह pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
क्षत्र क्षत्र pos=n,comp=y
धर्म धर्म pos=n,comp=y
प्रशस्ताम् प्रशंस् pos=va,g=f,c=2,n=s,f=part
हि हि pos=i
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
परमाम् परम pos=a,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s