Original

तान्दृष्ट्वा जाह्नवीपुत्रः प्रोवाच वचनं तदा ।दत्तदेया विसृज्यन्तां पूजयित्वा चिकित्सकाः ॥ ५२ ॥

Segmented

तान् दृष्ट्वा जाह्नवी-पुत्रः प्रोवाच वचनम् तदा दत्त-देयाः विसृज्यन्ताम् पूजयित्वा चिकित्सकाः

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
जाह्नवी जाह्नवी pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
वचनम् वचन pos=n,g=n,c=2,n=s
तदा तदा pos=i
दत्त दा pos=va,comp=y,f=part
देयाः देय pos=n,g=m,c=1,n=p
विसृज्यन्ताम् विसृज् pos=v,p=3,n=p,l=lot
पूजयित्वा पूजय् pos=vi
चिकित्सकाः चिकित्सक pos=n,g=m,c=1,n=p