Original

उपातिष्ठन्नथो वैद्याः शल्योद्धरणकोविदाः ।सर्वोपकरणैर्युक्ताः कुशलास्ते सुशिक्षिताः ॥ ५१ ॥

Segmented

उपातिष्ठन्न् अथो वैद्याः शल्य-उद्धरण-कोविदाः सर्व-उपकरणैः युक्ताः कुशलाः ते सु शिक्षिताः

Analysis

Word Lemma Parse
उपातिष्ठन्न् उपस्था pos=v,p=3,n=p,l=lan
अथो अथो pos=i
वैद्याः वैद्य pos=n,g=m,c=1,n=p
शल्य शल्य pos=n,comp=y
उद्धरण उद्धरण pos=n,comp=y
कोविदाः कोविद pos=a,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
उपकरणैः उपकरण pos=n,g=n,c=3,n=p
युक्ताः युज् pos=va,g=m,c=1,n=p,f=part
कुशलाः कुशल pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
सु सु pos=i
शिक्षिताः शिक्षय् pos=va,g=m,c=1,n=p,f=part