Original

परिखा खन्यतामत्र ममावसदने नृपाः ।उपासिष्ये विवस्वन्तमेवं शरशताचितः ।उपारमध्वं संग्रामाद्वैराण्युत्सृज्य पार्थिवाः ॥ ५० ॥

Segmented

परिखा खन्यताम् अत्र ममावसदने उपासिष्ये विवस्वन्तम् एवम् शर-शत-आचितः उपारमध्वम् संग्रामाद् वैरानि उत्सृज्य पार्थिवाः

Analysis

Word Lemma Parse
परिखा परिखा pos=n,g=f,c=1,n=s
खन्यताम् खन् pos=v,p=3,n=s,l=lot
अत्र अत्र pos=i
ममावसदने नृप pos=n,g=m,c=8,n=p
उपासिष्ये उपास् pos=v,p=1,n=s,l=lrt
विवस्वन्तम् विवस्वन्त् pos=n,g=m,c=2,n=s
एवम् एवम् pos=i
शर शर pos=n,comp=y
शत शत pos=n,comp=y
आचितः आचि pos=va,g=m,c=1,n=s,f=part
उपारमध्वम् उपारम् pos=v,p=2,n=p,l=lot
संग्रामाद् संग्राम pos=n,g=m,c=5,n=s
वैरानि वैर pos=n,g=n,c=2,n=p
उत्सृज्य उत्सृज् pos=vi
पार्थिवाः पार्थिव pos=n,g=m,c=8,n=p