Original

पुनः पुनर्न मृष्यामि हतं देवव्रतं रणे ।न हतो जामदग्न्येन दिव्यैरस्त्रैः स्म यः पुरा ॥ ५ ॥

Segmented

पुनः पुनः न मृष्यामि हतम् देवव्रतम् रणे न हतो जामदग्न्येन दिव्यैः अस्त्रैः स्म यः पुरा

Analysis

Word Lemma Parse
पुनः पुनर् pos=i
पुनः पुनर् pos=i
pos=i
मृष्यामि मृष् pos=v,p=1,n=s,l=lat
हतम् हन् pos=va,g=m,c=2,n=s,f=part
देवव्रतम् देवव्रत pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
pos=i
हतो हन् pos=va,g=m,c=1,n=s,f=part
जामदग्न्येन जामदग्न्य pos=n,g=m,c=3,n=s
दिव्यैः दिव्य pos=a,g=n,c=3,n=p
अस्त्रैः अस्त्र pos=n,g=n,c=3,n=p
स्म स्म pos=i
यः यद् pos=n,g=m,c=1,n=s
पुरा पुरा pos=i