Original

दिशं वैश्रवणाक्रान्तां यदा गन्ता दिवाकरः ।अर्चिष्मान्प्रतपँल्लोकान्रथेनोत्तमतेजसा ।विमोक्ष्येऽहं तदा प्राणान्सुहृदः सुप्रियानपि ॥ ४९ ॥

Segmented

दिशम् वैश्रवण-आक्रान्ताम् यदा गन्ता दिवाकरः विमोक्ष्ये ऽहम् तदा प्राणान् सुहृदः सु प्रियान् अपि

Analysis

Word Lemma Parse
दिशम् दिश् pos=n,g=f,c=2,n=s
वैश्रवण वैश्रवण pos=n,comp=y
आक्रान्ताम् आक्रम् pos=va,g=f,c=2,n=s,f=part
यदा यदा pos=i
गन्ता गम् pos=v,p=3,n=s,l=lrt
दिवाकरः दिवाकर pos=n,g=m,c=1,n=s
विमोक्ष्ये विमुच् pos=v,p=1,n=s,l=lrt
ऽहम् मद् pos=n,g=,c=1,n=s
तदा तदा pos=i
प्राणान् प्राण pos=n,g=m,c=2,n=p
सुहृदः सुहृद् pos=n,g=m,c=2,n=p
सु सु pos=i
प्रियान् प्रिय pos=a,g=m,c=2,n=p
अपि अपि pos=i