Original

शयेयमस्यां शय्यायां यावदावर्तनं रवेः ।ये तदा पारयिष्यन्ति ते मां द्रक्ष्यन्ति वै नृपाः ॥ ४८ ॥

Segmented

शयेयम् अस्याम् शय्यायाम् यावद् आवर्तनम् रवेः ये तदा पारयिष्यन्ति ते माम् द्रक्ष्यन्ति वै नृपाः

Analysis

Word Lemma Parse
शयेयम् शी pos=v,p=1,n=s,l=vidhilin
अस्याम् इदम् pos=n,g=f,c=7,n=s
शय्यायाम् शय्या pos=n,g=f,c=7,n=s
यावद् यावत् pos=i
आवर्तनम् आवर्तन pos=n,g=n,c=1,n=s
रवेः रवि pos=n,g=m,c=6,n=s
ये यद् pos=n,g=m,c=1,n=p
तदा तदा pos=i
पारयिष्यन्ति पारय् pos=v,p=3,n=p,l=lrt
ते तद् pos=n,g=m,c=1,n=p
माम् मद् pos=n,g=,c=2,n=s
द्रक्ष्यन्ति दृश् pos=v,p=3,n=p,l=lrt
वै वै pos=i
नृपाः नृप pos=n,g=m,c=8,n=p