Original

एवमुक्त्वा तु बीभत्सुं सर्वांस्तानब्रवीद्वचः ।राज्ञश्च राजपुत्रांश्च पाण्डवेनाभि संस्थितान् ॥ ४७ ॥

Segmented

एवम् उक्त्वा तु बीभत्सुम् सर्वान् तान् अब्रवीद् वचः राज्ञः च राज-पुत्रान् च पाण्डवेन अभिसंस्थितान्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
तु तु pos=i
बीभत्सुम् बीभत्सु pos=n,g=m,c=2,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
वचः वचस् pos=n,g=n,c=2,n=s
राज्ञः राजन् pos=n,g=m,c=2,n=p
pos=i
राज राजन् pos=n,comp=y
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
pos=i
पाण्डवेन पाण्डव pos=n,g=m,c=3,n=s
अभिसंस्थितान् अभिसंस्था pos=va,g=m,c=2,n=p,f=part