Original

एवमेतन्महाबाहो धर्मेषु परिनिष्ठितम् ।स्वप्तव्यं क्षत्रियेणाजौ शरतल्पगतेन वै ॥ ४६ ॥

Segmented

एवम् एतत् महा-बाहो धर्मेषु परिनिष्ठितम् स्वप्तव्यम् क्षत्रियेण आजौ शर-तल्प-गतेन वै

Analysis

Word Lemma Parse
एवम् एवम् pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
धर्मेषु धर्म pos=n,g=m,c=7,n=p
परिनिष्ठितम् परिनिष्ठा pos=va,g=n,c=1,n=s,f=part
स्वप्तव्यम् स्वप् pos=va,g=n,c=1,n=s,f=krtya
क्षत्रियेण क्षत्रिय pos=n,g=m,c=3,n=s
आजौ आजि pos=n,g=m,c=7,n=s
शर शर pos=n,comp=y
तल्प तल्प pos=n,comp=y
गतेन गम् pos=va,g=m,c=3,n=s,f=part
वै वै pos=i