Original

अनुरूपं शयानस्य पाण्डवोपहितं त्वया ।यद्यन्यथा प्रवर्तेथाः शपेयं त्वामहं रुषा ॥ ४५ ॥

Segmented

अनुरूपम् शयानस्य पाण्डव उपहितम् त्वया यदि अन्यथा प्रवर्तेथाः शपेयम् त्वाम् अहम् रुषा

Analysis

Word Lemma Parse
अनुरूपम् अनुरूप pos=a,g=n,c=1,n=s
शयानस्य शी pos=va,g=m,c=6,n=s,f=part
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
उपहितम् उपधा pos=va,g=n,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
यदि यदि pos=i
अन्यथा अन्यथा pos=i
प्रवर्तेथाः प्रवृत् pos=v,p=2,n=s,l=vidhilin
शपेयम् शप् pos=v,p=1,n=s,l=vidhilin
त्वाम् त्वद् pos=n,g=,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
रुषा रुष् pos=n,g=f,c=3,n=s