Original

उपधानेन दत्तेन प्रत्यनन्दद्धनंजयम् ।कुन्तीपुत्रं युधां श्रेष्ठं सुहृदां प्रीतिवर्धनम् ॥ ४४ ॥

Segmented

उपधानेन दत्तेन प्रत्यनन्दद् धनंजयम् कुन्ती-पुत्रम् युधाम् श्रेष्ठम् सुहृदाम् प्रीति-वर्धनम्

Analysis

Word Lemma Parse
उपधानेन उपधान pos=n,g=n,c=3,n=s
दत्तेन दा pos=va,g=n,c=3,n=s,f=part
प्रत्यनन्दद् प्रतिनन्द् pos=v,p=3,n=s,l=lan
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
कुन्ती कुन्ती pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
युधाम् युध् pos=n,g=m,c=6,n=p
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
सुहृदाम् सुहृद् pos=n,g=m,c=6,n=p
प्रीति प्रीति pos=n,comp=y
वर्धनम् वर्धन pos=a,g=m,c=2,n=s