Original

अनुमान्य महात्मानं भरतानाममध्यमम् ।त्रिभिस्तीक्ष्णैर्महावेगैरुदगृह्णाच्छिरः शरैः ॥ ४२ ॥

Segmented

अनुमान्य महात्मानम् भरतानाम् अमध्यमम् त्रिभिः तीक्ष्णैः महा-वेगैः उदगृह्णात् शिरः शरैः

Analysis

Word Lemma Parse
अनुमान्य अनुमानय् pos=vi
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
भरतानाम् भरत pos=n,g=m,c=6,n=p
अमध्यमम् अमध्यम pos=a,g=m,c=2,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
महा महत् pos=a,comp=y
वेगैः वेग pos=n,g=m,c=3,n=p
उदगृह्णात् उद्ग्रह् pos=v,p=3,n=s,l=lan
शिरः शिरस् pos=n,g=n,c=2,n=s
शरैः शर pos=n,g=m,c=3,n=p