Original

फल्गुनस्तु तथेत्युक्त्वा व्यवसायपुरोजवः ।प्रगृह्यामन्त्र्य गाण्डीवं शरांश्च नतपर्वणः ॥ ४१ ॥

Segmented

फल्गुनः तु तथा इति उक्त्वा व्यवसाय-पुरोजवः प्रगृह्य आमन्त्र्य गाण्डीवम् शरान् च नत-पर्वन्

Analysis

Word Lemma Parse
फल्गुनः फल्गुन pos=n,g=m,c=1,n=s
तु तु pos=i
तथा तथा pos=i
इति इति pos=i
उक्त्वा वच् pos=vi
व्यवसाय व्यवसाय pos=n,comp=y
पुरोजवः पुरोजव pos=n,g=m,c=1,n=s
प्रगृह्य प्रग्रह् pos=vi
आमन्त्र्य आमन्त्रय् pos=vi
गाण्डीवम् गाण्डीव pos=n,g=n,c=2,n=s
शरान् शर pos=n,g=m,c=2,n=p
pos=i
नत नम् pos=va,comp=y,f=part
पर्वन् पर्वन् pos=n,g=m,c=2,n=p