Original

त्वं हि पार्थ महाबाहो श्रेष्ठः सर्वधनुष्मताम् ।क्षत्रधर्मस्य वेत्ता च बुद्धिसत्त्वगुणान्वितः ॥ ४० ॥

Segmented

त्वम् हि पार्थ महा-बाहो श्रेष्ठः सर्व-धनुष्मताम् क्षत्र-धर्मस्य वेत्ता च बुद्धि-सत्त्व-गुण-अन्वितः

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
पार्थ पार्थ pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
धनुष्मताम् धनुष्मत् pos=a,g=m,c=6,n=p
क्षत्र क्षत्र pos=n,comp=y
धर्मस्य धर्म pos=n,g=m,c=6,n=s
वेत्ता वेत्तृ pos=a,g=m,c=1,n=s
pos=i
बुद्धि बुद्धि pos=n,comp=y
सत्त्व सत्त्व pos=n,comp=y
गुण गुण pos=n,comp=y
अन्वितः अन्वित pos=a,g=m,c=1,n=s