Original

अश्मसारमयं नूनं हृदयं मम संजय ।श्रुत्वा विनिहतं भीष्मं शतधा यन्न दीर्यते ॥ ४ ॥

Segmented

अश्मसार-मयम् नूनम् हृदयम् मम संजय श्रुत्वा विनिहतम् भीष्मम् शतधा यत् न दीर्यते

Analysis

Word Lemma Parse
अश्मसार अश्मसार pos=n,comp=y
मयम् मय pos=a,g=n,c=1,n=s
नूनम् नूनम् pos=i
हृदयम् हृदय pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
संजय संजय pos=n,g=m,c=8,n=s
श्रुत्वा श्रु pos=vi
विनिहतम् विनिहन् pos=va,g=m,c=2,n=s,f=part
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
शतधा शतधा pos=i
यत् यत् pos=i
pos=i
दीर्यते दृ pos=v,p=3,n=s,l=lat