Original

आज्ञापय कुरुश्रेष्ठ सर्वशस्त्रभृतां वर ।प्रेष्योऽहं तव दुर्धर्ष क्रियतां किं पितामह ॥ ३८ ॥

Segmented

आज्ञापय कुरु-श्रेष्ठ सर्व-शस्त्रभृताम् वर प्रेष्यो ऽहम् तव दुर्धर्ष क्रियताम् किम् पितामह

Analysis

Word Lemma Parse
आज्ञापय आज्ञापय् pos=v,p=2,n=s,l=lot
कुरु कुरु pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
शस्त्रभृताम् शस्त्रभृत् pos=n,g=m,c=6,n=p
वर वर pos=a,g=m,c=8,n=s
प्रेष्यो प्रेष्य pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
दुर्धर्ष दुर्धर्ष pos=a,g=m,c=8,n=s
क्रियताम् कृ pos=v,p=3,n=s,l=lot
किम् pos=n,g=n,c=1,n=s
पितामह पितामह pos=n,g=m,c=8,n=s