Original

धनंजय महाबाहो शिरसो मेऽस्य लम्बतः ।दीयतामुपधानं वै यद्युक्तमिह मन्यसे ॥ ३६ ॥

Segmented

धनंजय महा-बाहो शिरसो मे ऽस्य लम्बतः दीयताम् उपधानम् वै यद् युक्तम् इह मन्यसे

Analysis

Word Lemma Parse
धनंजय धनंजय pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
शिरसो शिरस् pos=n,g=n,c=6,n=s
मे मद् pos=n,g=,c=6,n=s
ऽस्य इदम् pos=n,g=n,c=6,n=s
लम्बतः लम्ब् pos=va,g=n,c=6,n=s,f=part
दीयताम् दा pos=v,p=3,n=s,l=lot
उपधानम् उपधान pos=n,g=n,c=1,n=s
वै वै pos=i
यद् यद् pos=n,g=n,c=2,n=s
युक्तम् युक्त pos=a,g=n,c=2,n=s
इह इह pos=i
मन्यसे मन् pos=v,p=2,n=s,l=lat