Original

ततो वीक्ष्य नरश्रेष्ठमभ्यभाषत पाण्डवम् ।धनंजयं दीर्घबाहुं सर्वलोकमहारथम् ॥ ३५ ॥

Segmented

ततो वीक्ष्य नर-श्रेष्ठम् अभ्यभाषत पाण्डवम् धनंजयम् दीर्घ-बाहुम् सर्व-लोक-महा-रथम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
वीक्ष्य वीक्ष् pos=vi
नर नर pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
अभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
दीर्घ दीर्घ pos=a,comp=y
बाहुम् बाहु pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s