Original

अब्रवीच्च नरव्याघ्रः प्रहसन्निव तान्नृपान् ।नैतानि वीरशय्यासु युक्तरूपाणि पार्थिवाः ॥ ३४ ॥

Segmented

अब्रवीत् च नर-व्याघ्रः प्रहसन्न् इव तान् नृपान् न एतानि वीर-शय्यासु युक्त-रूपाणि पार्थिवाः

Analysis

Word Lemma Parse
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
pos=i
नर नर pos=n,comp=y
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
प्रहसन्न् प्रहस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
तान् तद् pos=n,g=m,c=2,n=p
नृपान् नृप pos=n,g=m,c=2,n=p
pos=i
एतानि एतद् pos=n,g=n,c=1,n=p
वीर वीर pos=n,comp=y
शय्यासु शय्या pos=n,g=f,c=7,n=p
युक्त युज् pos=va,comp=y,f=part
रूपाणि रूप pos=n,g=n,c=1,n=p
पार्थिवाः पार्थिव pos=n,g=m,c=8,n=p