Original

ततो नृपाः समाजह्रुस्तनूनि च मृदूनि च ।उपधानानि मुख्यानि नैच्छत्तानि पितामहः ॥ ३३ ॥

Segmented

ततो नृपाः समाजह्रुः तनु च मृदूनि च उपधानानि मुख्यानि न ऐच्छत् तानि पितामहः

Analysis

Word Lemma Parse
ततो ततस् pos=i
नृपाः नृप pos=n,g=m,c=1,n=p
समाजह्रुः समाहृ pos=v,p=3,n=p,l=lit
तनु तनु pos=a,g=n,c=2,n=p
pos=i
मृदूनि मृदु pos=a,g=n,c=2,n=p
pos=i
उपधानानि उपधान pos=n,g=n,c=2,n=p
मुख्यानि मुख्य pos=a,g=n,c=2,n=p
pos=i
ऐच्छत् इष् pos=v,p=3,n=s,l=lan
तानि तद् pos=n,g=n,c=2,n=p
पितामहः पितामह pos=n,g=m,c=1,n=s