Original

अथ पाण्डून्कुरूंश्चैव प्रणिपत्याग्रतः स्थितान् ।अभ्यभाषत धर्मात्मा भीष्मः शांतनवस्तदा ॥ ३० ॥

Segmented

अथ पाण्डून् कुरून् च एव प्रणिपत्य अग्रतस् स्थितान् अभ्यभाषत धर्म-आत्मा भीष्मः शांतनवः तदा

Analysis

Word Lemma Parse
अथ अथ pos=i
पाण्डून् पाण्डु pos=n,g=m,c=2,n=p
कुरून् कुरु pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
प्रणिपत्य प्रणिपत् pos=vi
अग्रतस् अग्रतस् pos=i
स्थितान् स्था pos=va,g=m,c=2,n=p,f=part
अभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
भीष्मः भीष्म pos=n,g=m,c=1,n=s
शांतनवः शांतनव pos=n,g=m,c=1,n=s
तदा तदा pos=i