Original

ततो दुःखतरं मन्ये किमन्यत्प्रभविष्यति ।यदद्य पितरं श्रुत्वा निहतं मम दुर्मतेः ॥ ३ ॥

Segmented

ततो दुःखतरम् मन्ये किम् अन्यत् प्रभविष्यति यद् अद्य पितरम् श्रुत्वा निहतम् मम दुर्मतेः

Analysis

Word Lemma Parse
ततो ततस् pos=i
दुःखतरम् दुःखतर pos=n,g=n,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
किम् pos=n,g=n,c=1,n=s
अन्यत् अन्य pos=n,g=n,c=1,n=s
प्रभविष्यति प्रभू pos=v,p=3,n=s,l=lrt
यद् यत् pos=i
अद्य अद्य pos=i
पितरम् पितृ pos=n,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
मम मद् pos=n,g=,c=6,n=s
दुर्मतेः दुर्मति pos=a,g=m,c=6,n=s