Original

ते तु भीष्मं समासाद्य शयानं भरतर्षभम् ।अभिवाद्य व्यतिष्ठन्त पाण्डवाः कुरुभिः सह ॥ २९ ॥

Segmented

ते तु भीष्मम् समासाद्य शयानम् भरत-ऋषभम् अभिवाद्य व्यतिष्ठन्त पाण्डवाः कुरुभिः सह

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
समासाद्य समासादय् pos=vi
शयानम् शी pos=va,g=m,c=2,n=s,f=part
भरत भरत pos=n,comp=y
ऋषभम् ऋषभ pos=n,g=m,c=2,n=s
अभिवाद्य अभिवादय् pos=vi
व्यतिष्ठन्त विष्ठा pos=v,p=3,n=p,l=lan
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
कुरुभिः कुरु pos=n,g=m,c=3,n=p
सह सह pos=i