Original

स संज्ञामुपलभ्याथ भारद्वाजः प्रतापवान् ।निवारयामास तदा स्वान्यनीकानि मारिष ॥ २५ ॥

Segmented

स संज्ञाम् उपलभ्य अथ भारद्वाजः प्रतापवान् निवारयामास तदा स्वानि अनीकानि मारिष

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
संज्ञाम् संज्ञा pos=n,g=f,c=2,n=s
उपलभ्य उपलभ् pos=vi
अथ अथ pos=i
भारद्वाजः भारद्वाज pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
निवारयामास निवारय् pos=v,p=3,n=s,l=lit
तदा तदा pos=i
स्वानि स्व pos=a,g=n,c=2,n=p
अनीकानि अनीक pos=n,g=n,c=2,n=p
मारिष मारिष pos=n,g=m,c=8,n=s