Original

ततो द्रोणाय निहतं भीष्ममाचष्ट कौरवः ।द्रोणस्तदप्रियं श्रुत्वा सहसा न्यपतद्रथात् ॥ २४ ॥

Segmented

ततो द्रोणाय निहतम् भीष्मम् आचष्ट कौरवः द्रोणः तत् अप्रियम् श्रुत्वा सहसा न्यपतद् रथात्

Analysis

Word Lemma Parse
ततो ततस् pos=i
द्रोणाय द्रोण pos=n,g=m,c=4,n=s
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
आचष्ट आचक्ष् pos=v,p=3,n=s,l=lan
कौरवः कौरव pos=n,g=m,c=1,n=s
द्रोणः द्रोण pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
अप्रियम् अप्रिय pos=a,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
सहसा सहसा pos=i
न्यपतद् निपत् pos=v,p=3,n=s,l=lan
रथात् रथ pos=n,g=m,c=5,n=s