Original

तमायान्तमभिप्रेक्ष्य कुरवः पर्यवारयन् ।दुःशासनं महाराज किमयं वक्ष्यतीति वै ॥ २३ ॥

Segmented

तम् आयान्तम् अभिप्रेक्ष्य कुरवः पर्यवारयन् दुःशासनम् महा-राज किम् अयम् वक्ष्यति इति वै

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
अभिप्रेक्ष्य अभिप्रेक्ष् pos=vi
कुरवः कुरु pos=n,g=m,c=1,n=p
पर्यवारयन् परिवारय् pos=v,p=3,n=p,l=lan
दुःशासनम् दुःशासन pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
किम् pos=n,g=n,c=2,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
वक्ष्यति वच् pos=v,p=3,n=s,l=lrt
इति इति pos=i
वै वै pos=i