Original

भ्रात्रा प्रस्थापितो वीरः स्वेनानीकेन दंशितः ।प्रययौ पुरुषव्याघ्रः स्वसैन्यमभिचोदयन् ॥ २२ ॥

Segmented

भ्रात्रा प्रस्थापितो वीरः स्वेन अनीकेन दंशितः प्रययौ पुरुष-व्याघ्रः स्व-सैन्यम् अभिचोदयन्

Analysis

Word Lemma Parse
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
प्रस्थापितो प्रस्थापय् pos=va,g=m,c=1,n=s,f=part
वीरः वीर pos=n,g=m,c=1,n=s
स्वेन स्व pos=a,g=n,c=3,n=s
अनीकेन अनीक pos=n,g=n,c=3,n=s
दंशितः दंशय् pos=va,g=m,c=1,n=s,f=part
प्रययौ प्रया pos=v,p=3,n=s,l=lit
पुरुष पुरुष pos=n,comp=y
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
स्व स्व pos=a,comp=y
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
अभिचोदयन् अभिचोदय् pos=va,g=m,c=1,n=s,f=part