Original

दृष्ट्वा च पतितं भीष्मं पुत्रो दुःशासनस्तव ।उत्तमं जवमास्थाय द्रोणानीकं समाद्रवत् ॥ २१ ॥

Segmented

दृष्ट्वा च पतितम् भीष्मम् पुत्रो दुःशासनः ते उत्तमम् जवम् आस्थाय द्रोण-अनीकम् समाद्रवत्

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
pos=i
पतितम् पत् pos=va,g=m,c=2,n=s,f=part
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
दुःशासनः दुःशासन pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
जवम् जव pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
द्रोण द्रोण pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
समाद्रवत् समाद्रु pos=v,p=3,n=s,l=lan