Original

कर्णदुर्योधनौ चापि निःश्वसेतां मुहुर्मुहुः ।तथा निपतिते भीष्मे कौरवाणां धुरंधरे ।हाहाकारमभूत्सर्वं निर्मर्यादमवर्तत ॥ २० ॥

Segmented

कर्ण-दुर्योधनौ च अपि निःश्वसेताम् मुहुः तथा निपतिते भीष्मे कौरवाणाम् धुरंधरे हाहाकारम् अभूत् सर्वम् निर्मर्यादम् अवर्तत

Analysis

Word Lemma Parse
कर्ण कर्ण pos=n,comp=y
दुर्योधनौ दुर्योधन pos=n,g=m,c=1,n=d
pos=i
अपि अपि pos=i
निःश्वसेताम् मुहुर् pos=i
मुहुः मुहुर् pos=i
तथा तथा pos=i
निपतिते निपत् pos=va,g=m,c=7,n=s,f=part
भीष्मे भीष्म pos=n,g=m,c=7,n=s
कौरवाणाम् कौरव pos=n,g=m,c=6,n=p
धुरंधरे धुरंधर pos=n,g=m,c=7,n=s
हाहाकारम् हाहाकार pos=n,g=m,c=2,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
सर्वम् सर्व pos=n,g=n,c=1,n=s
निर्मर्यादम् निर्मर्याद pos=a,g=n,c=1,n=s
अवर्तत वृत् pos=v,p=3,n=s,l=lan