Original

तदैव निहतान्मन्ये कुरूनन्यांश्च पार्थिवान् ।न प्राहरद्यदा भीष्मो घृणित्वाद्द्रुपदात्मजे ॥ २ ॥

Segmented

तदा एव निहतान् मन्ये कुरून् अन्यान् च पार्थिवान् न प्राहरद् यदा भीष्मो घृणिन्-त्वात् द्रुपद-आत्मजे

Analysis

Word Lemma Parse
तदा तदा pos=i
एव एव pos=i
निहतान् निहन् pos=va,g=m,c=2,n=p,f=part
मन्ये मन् pos=v,p=1,n=s,l=lat
कुरून् कुरु pos=n,g=m,c=2,n=p
अन्यान् अन्य pos=n,g=m,c=2,n=p
pos=i
पार्थिवान् पार्थिव pos=n,g=m,c=2,n=p
pos=i
प्राहरद् प्रहृ pos=v,p=3,n=s,l=lan
यदा यदा pos=i
भीष्मो भीष्म pos=n,g=m,c=1,n=s
घृणिन् घृणिन् pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
द्रुपद द्रुपद pos=n,comp=y
आत्मजे आत्मज pos=n,g=m,c=7,n=s