Original

निहत्य समरे शत्रून्महाबलसमन्वितान् ।संमोहश्चापि तुमुलः कुरूणामभवत्तदा ॥ १९ ॥

Segmented

निहत्य समरे शत्रून् महा-बल-समन्वितान् सम्मोहः च अपि तुमुलः कुरूणाम् अभवत् तदा

Analysis

Word Lemma Parse
निहत्य निहन् pos=vi
समरे समर pos=n,g=n,c=7,n=s
शत्रून् शत्रु pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
बल बल pos=n,comp=y
समन्वितान् समन्वित pos=a,g=m,c=2,n=p
सम्मोहः सम्मोह pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
तुमुलः तुमुल pos=a,g=m,c=1,n=s
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
अभवत् भू pos=v,p=3,n=s,l=lan
तदा तदा pos=i