Original

भृशं तूर्यनिनादेषु वाद्यमानेषु चानघ ।अपश्याम रणे राजन्भीमसेनं महाबलम् ।आक्रीडमानं कौन्तेयं हर्षेण महता युतम् ॥ १८ ॥

Segmented

भृशम् तूर्य-निनादेषु वाद्यमानेषु च अनघ अपश्याम रणे राजन् भीमसेनम् महा-बलम् आक्रीडमानम् कौन्तेयम् हर्षेण महता युतम्

Analysis

Word Lemma Parse
भृशम् भृशम् pos=i
तूर्य तूर्य pos=n,comp=y
निनादेषु निनाद pos=n,g=m,c=7,n=p
वाद्यमानेषु वादय् pos=va,g=m,c=7,n=p,f=part
pos=i
अनघ अनघ pos=a,g=m,c=8,n=s
अपश्याम पश् pos=v,p=1,n=p,l=lan
रणे रण pos=n,g=m,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s
आक्रीडमानम् आक्रीड् pos=va,g=m,c=2,n=s,f=part
कौन्तेयम् कौन्तेय pos=n,g=m,c=2,n=s
हर्षेण हर्ष pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
युतम् युत pos=a,g=m,c=2,n=s