Original

पाण्डवाश्च जयं लब्ध्वा संग्रामशिरसि स्थिताः ।सर्वे दध्मुर्महाशङ्खान्हेमजालपरिष्कृतान् ॥ १७ ॥

Segmented

पाण्डवाः च जयम् लब्ध्वा संग्राम-शिरसि स्थिताः सर्वे दध्मुः महा-शङ्खान् हेम-जाल-परिष्कृतान्

Analysis

Word Lemma Parse
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
pos=i
जयम् जय pos=n,g=m,c=2,n=s
लब्ध्वा लभ् pos=vi
संग्राम संग्राम pos=n,comp=y
शिरसि शिरस् pos=n,g=n,c=7,n=s
स्थिताः स्था pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
दध्मुः धम् pos=v,p=3,n=p,l=lit
महा महत् pos=a,comp=y
शङ्खान् शङ्ख pos=n,g=m,c=2,n=p
हेम हेमन् pos=n,comp=y
जाल जाल pos=n,comp=y
परिष्कृतान् परिष्कृ pos=va,g=m,c=2,n=p,f=part