Original

विवर्णवदनाश्चासन्गतश्रीकाश्च भारत ।अतिष्ठन्व्रीडिताश्चैव ह्रिया युक्ता ह्यधोमुखाः ॥ १६ ॥

Segmented

विवर्ण-वदनाः च आसन् गत-श्रीकाः च भारत अतिष्ठन् व्रीडिताः च एव ह्रिया युक्ता हि अधोमुखाः

Analysis

Word Lemma Parse
विवर्ण विवर्ण pos=a,comp=y
वदनाः वदन pos=n,g=m,c=1,n=p
pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
गत गम् pos=va,comp=y,f=part
श्रीकाः श्रीक pos=a,g=m,c=1,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s
अतिष्ठन् स्था pos=v,p=3,n=p,l=lan
व्रीडिताः व्रीड् pos=va,g=m,c=1,n=p,f=part
pos=i
एव एव pos=i
ह्रिया ह्री pos=n,g=f,c=3,n=s
युक्ता युज् pos=va,g=m,c=1,n=p,f=part
हि हि pos=i
अधोमुखाः अधोमुख pos=a,g=m,c=1,n=p