Original

हते शांतनवे भीष्मे भरतानां पितामहे ।न किंचित्प्रत्यपद्यन्त पुत्रास्तव च भारत ॥ १५ ॥

Segmented

हते शांतनवे भीष्मे भरतानाम् पितामहे न किंचित् प्रत्यपद्यन्त पुत्राः ते च भारत

Analysis

Word Lemma Parse
हते हन् pos=va,g=m,c=7,n=s,f=part
शांतनवे शांतनव pos=n,g=m,c=7,n=s
भीष्मे भीष्म pos=n,g=m,c=7,n=s
भरतानाम् भरत pos=n,g=m,c=6,n=p
पितामहे पितामह pos=n,g=m,c=7,n=s
pos=i
किंचित् कश्चित् pos=n,g=n,c=2,n=s
प्रत्यपद्यन्त प्रतिपद् pos=v,p=3,n=p,l=lan
पुत्राः पुत्र pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s