Original

इति स्म शरतल्पस्थं भरतानाममध्यमम् ।ऋषयः पर्यधावन्त सहिताः सिद्धचारणैः ॥ १४ ॥

Segmented

इति स्म शर-तल्प-स्थम् भरतानाम् अमध्यमम् ऋषयः पर्यधावन्त सहिताः सिद्ध-चारणैः

Analysis

Word Lemma Parse
इति इति pos=i
स्म स्म pos=i
शर शर pos=n,comp=y
तल्प तल्प pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
भरतानाम् भरत pos=n,g=m,c=6,n=p
अमध्यमम् अमध्यम pos=a,g=m,c=2,n=s
ऋषयः ऋषि pos=n,g=m,c=1,n=p
पर्यधावन्त परिधाव् pos=v,p=3,n=p,l=lan
सहिताः सहित pos=a,g=m,c=1,n=p
सिद्ध सिद्ध pos=n,comp=y
चारणैः चारण pos=n,g=m,c=3,n=p