Original

अयं पितरमाज्ञाय कामार्तं शंतनुं पुरा ।ऊर्ध्वरेतसमात्मानं चकार पुरुषर्षभः ॥ १३ ॥

Segmented

अयम् पितरम् आज्ञाय काम-आर्तम् शंतनुम् पुरा ऊर्ध्वरेतसम् आत्मानम् चकार पुरुष-ऋषभः

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
पितरम् पितृ pos=n,g=m,c=2,n=s
आज्ञाय आज्ञा pos=vi
काम काम pos=n,comp=y
आर्तम् आर्त pos=a,g=m,c=2,n=s
शंतनुम् शंतनु pos=n,g=m,c=2,n=s
पुरा पुरा pos=i
ऊर्ध्वरेतसम् ऊर्ध्वरेतस् pos=a,g=m,c=2,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
चकार कृ pos=v,p=3,n=s,l=lit
पुरुष पुरुष pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s